B 358-20 Antyeṣṭipaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/20
Title: Antyeṣṭipaddhati
Dimensions: 23.3 x 10.3 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1033
Remarks:
Reel No. B 358-20 Inventory No. 3375
Title Antyeṣṭipaddhati
Author Nārāyaṇa Bhaṭta
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.3 x 10.3 cm
Folios 73
Lines per Folio 7
Foliation figures in lower right-hand margin and abbreviation aṃtyeṣṭi in upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1033
Manuscript Features
MS covers the chapters up to the sub-chapter nārāyaṇabali of the chapter aurddhadehikapaddhati.
Two exposures of the fols. 6v–7r, 51v–52r,
Missing folios 4r–4v, 31–38
Folios are damaged in the middle of the right-hand margin of exps. 17–19.
On the cover-leaft, exp. 2 is written (jāni) jagannāthasyedaṃ pustakaṃ.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||
natvā śivau saṃvicārya tanuteṃ ʼtyeṣṭipaddhatiṃ || 1 ||
āsannamaraṇaṃ pitrādikaṃ putrādi tīrthaṃ nītvā prāyaścittaṃ kuryāt || tac ca ṣaḍ abdaṃ try abdaṃ sārddhābdaṃ ca kuryāt || yathāśakti tad eva suvarṇādi pratyāmnāya dvārā kuryāt || saṃkalpamātraṃ vā kṛtvā vā sūtakānte kuryāt | tad yathā | caturastrī naikaṃ cādhyātmavidaṃ parṣatvenopaveśya kṛtaḥ(!)snānaḥ śaktau satyāṃ klinnavāsāḥ abhuñjānaḥ parṣadaṃ pradakṣiṇaṃ kṛtvā || hṛdayena aṇīkṛtya hṛdayena hūyatā (!) dharaṇyāṃ sāṣṭāṅgaṃ praṇamet || (fol. 1v1–2r1)
End
aneka svargaphaladaṃ muktidaṃ muktidaṃ ca tathaiva ca |
janmāntare ca saubhāgyaṃ dhanaputrādibṛddhidaṃ ||
evaṃ guṇetyādi ātmano bharttuś caitaj janmajanmāntaraparaṃparārjitasarvapāpakṣayadvārā lakṣmīnārāyaṇaprītaye purāṇoktānekaphalaprāptaye cānvārohaṇaṃ kariṣye | tad aṅgatayā vihitaṃ haridrākuṃkumāṃjanādi saubhāgyadravyayutaṃ vaṃśapātraṃ dānaṃ ca kariṣye iti saṃkalpya sopaskarāṇi śūrpāṇi dadyāt || || tatra mantrāḥ ||
lakṣmīnārāyaṇo devo balasatvaguṇāśrayaḥ
gāḍhaṃ sattvaṃ ca me deyād vāyanaiḥ paritoṣitaḥ || (fol. 73v3–9)
«Sub-colophon:»
iti [[śrī]]aurddhadaihikapaddhatau nārāyaṇabaliḥ || || || (fol. 73v1)
Microfilm Details
Reel No. B 358/20
Date of Filming 26-10-1972
Exposures 69
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-07-2009
Bibliography