B 358-20 Antyeṣṭipaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/20
Title: Antyeṣṭipaddhati
Dimensions: 23.3 x 10.3 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1033
Remarks:


Reel No. B 358-20 Inventory No. 3375

Title Antyeṣṭipaddhati

Author Nārāyaṇa Bhaṭta

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.3 x 10.3 cm

Folios 73

Lines per Folio 7

Foliation figures in lower right-hand margin and abbreviation aṃtyeṣṭi in upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1033

Manuscript Features

MS covers the chapters up to the sub-chapter nārāyaṇabali of the chapter aurddhadehikapaddhati.

Two exposures of the fols. 6v­–7r, 51v–52r,

Missing folios 4r–4v, 31–38

Folios are damaged in the middle of the right-hand margin of exps. 17–19.

On the cover-leaft, exp. 2 is written (jāni) jagannāthasyedaṃ pustakaṃ.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

bhaṭtarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||

natvā śivau saṃvicārya tanuteṃ ʼtyeṣṭipaddhatiṃ || 1 ||

āsannamaraṇaṃ pitrādikaṃ putrādi tīrthaṃ nītvā prāyaścittaṃ kuryāt || tac ca ṣaḍ abdaṃ try abdaṃ sārddhābdaṃ ca kuryāt || yathāśakti tad eva suvarṇādi pratyāmnāya dvārā kuryāt || saṃkalpamātraṃ vā kṛtvā vā sūtakānte kuryāt | tad yathā | caturastrī naikaṃ cādhyātmavidaṃ parṣatvenopaveśya kṛtaḥ(!)snānaḥ śaktau satyāṃ klinnavāsāḥ abhuñjānaḥ parṣadaṃ pradakṣiṇaṃ kṛtvā || hṛdayena aṇīkṛtya hṛdayena hūyatā (!) dharaṇyāṃ sāṣṭāṅgaṃ praṇamet || (fol. 1v1–2r1)

End

aneka svargaphaladaṃ muktidaṃ muktidaṃ ca tathaiva ca |

janmāntare ca saubhāgyaṃ dhanaputrādibṛddhidaṃ ||

evaṃ guṇetyādi ātmano bharttuś caitaj janmajanmāntaraparaṃparārjitasarvapāpakṣayadvārā lakṣmīnārāyaṇaprītaye purāṇoktānekaphalaprāptaye cānvārohaṇaṃ kariṣye | tad aṅgatayā vihitaṃ haridrākuṃkumāṃjanādi saubhāgyadravyayutaṃ vaṃśapātraṃ dānaṃ ca kariṣye iti saṃkalpya sopaskarāṇi śūrpāṇi dadyāt || || tatra mantrāḥ ||

lakṣmīnārāyaṇo devo balasatvaguṇāśrayaḥ

gāḍhaṃ sattvaṃ ca me deyād vāyanaiḥ paritoṣitaḥ || (fol. 73v3–9)

«Sub-colophon:»

iti [[śrī]]aurddhadaihikapaddhatau nārāyaṇabaliḥ || || || (fol. 73v1)

Microfilm Details

Reel No. B 358/20

Date of Filming 26-10-1972

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-07-2009

Bibliography